Varnamālā

How many akṣaras are there in Sanskrit (totally)?
48
24
32
40
There are three types of Akṣaras
True
False
अं - is a svara
True
False
The fifth letter of vargīya vyanjana is called
महाप्राणाः
अनुनासिकाः
अल्पप्राणाः
In the vargīya vyanjanas alpaprāṇa- akṣaras are -
2nd and 4th letters
1st and 3rd letters
3rd and 5th letters
In the vargīya vyanjanas mahāprāṇa- akṣaras are -
2nd and 4th letters
2nd and 3rd letters
1st and 4th letters
Hrasva svaras are short vowels, Dīrga svaras are long vowels and Pluta svaras are elongated vowels
False
True
Select the right word for “अ”
एकम्
अम्बा
आसन्दः
Select the right word for “आ”
ईशः
अनुजा
आलयः
Select the right word for “इ”
इषुः
आकाशः
अजः
Select the gunitākṣara with "ए"
कूपः
कीटः
केशः
Select the gunitākṣara with "ऊ"
कैलासः
धूर्तः
किन्तु
Select the gunitākṣara with "आ"
दानम्
लेखनम्
गीतम्
Select the gunitākṣara with "ऋ"
केशः
शुनकः
वृषभः
क्+त =
कत
क्त
कःत
र् + क =
क्र
कार
र्क
अ+ज्+ञ+:
अजः
अज्ञः
आज्ञः
अ+न्+धः
अनधः
आनधः
अन्धः
स्+थ+ल+म्
स्थलम्
सथलम्
थस्लम्
उ+न्+न+तिः
उनतिः
उननतिः
उन्नतिः
स्+त्+र्+ई
सतरी
सतरई
स्त्री
त+त्+त्+व+म्
ततवम्
तत्त्वम्
तत्तवम्
क्+आ+श्+य+पः
काश्यपः
काशपः
कशपः
ह+र्+षः
र्हषः
हर्षः
हरषः
द्+उ+र्+ब+अ+लः
दरबलः
दारबलः
दुर्बलः
0
{"name":"Varnamālā", "url":"https://www.quiz-maker.com/QJX41DXAG","txt":"How many akṣaras are there in Sanskrit (totally)?, There are three types of Akṣaras, अं - is a svara","img":"https://www.quiz-maker.com/3012/images/ogquiz.png"}
Powered by: Quiz Maker