Make your own Quiz
Select the correct interrogative sentence
एतत् बालकस्य पुस्तकम् ।
एतत् किं पुस्तकम्?
एतत् कस्य पुस्तकम् ?
एतत् केन पुस्तकम् ।
एषा बालिकयोः माता ।
एषा कयोः माता?
एषा कस्य माता
एषा किं माता ?
शिशुवत् सः निद्रां करोति ।
सः केन निद्रां करोति ?
सः कथं निद्रां करोति ?
सः कस्य निद्रां करोति ?
शीलं सर्वेषां भूषणम् ।
शीलं कस्य भूषणम्?
शीलं केषां भूषणम् ?
शीलं कयोः भूषणम् ?
प्रदोषे ईश्वरं नमतु ।
कदा ईश्वरं नमतु ?
कुत्र ईश्वरं नमतु ?
कस्य ईश्वरं नमतु ?
पिता स्वग्रामे अस्ति ।
पिता कदा अस्ति ?
पिता किम् अस्ति ?
पिता कुत्र अस्ति?
ईश्वरः रक्षति ।
कः रक्षति ?
कं रक्षति ।
कस्य रक्षति ?
परलोके धर्मः रक्षति ।
परलोके किम् रक्षति ?
परलोके कः रक्षति ?
परलोके कदा रक्षति ?
प्रातः काले बालकः स्नानं करोति ।
बालकः कदा स्नानं करोति?
बालकः किं स्नानं करोति?
बालकः कुत्र स्नानं करोति?
तरुणः महाविद्यालये पठति ।
तरुणः किं पठति?
तरुणः कुत्र पठति
तरुणः केषां पठति ?
0
{"name":"Select the correct interrogative sentence", "url":"https://www.quiz-maker.com/QKN25FJ2T","txt":"एतत् बालकस्य पुस्तकम् ।, एषा बालिकयोः माता ।, शिशुवत् सः निद्रां करोति ।","img":"https://www.quiz-maker.com/3012/images/ogquiz.png"}
Powered by:
Quiz Maker